Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Substantially Sanskrit Meaning

अतितराम्, अतिवेलम्, अतिशयनम्, अतीवम्, अत्यन्तम्, उच्चकैः, उद्गाढम्, निकामम्, परमतः, परम्, भृशम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
दयाभावविहीनः।
अधिकस्य अवस्था भावो वा।
यः मृदु अथवा कोमलः न अस्ति।
यस्य

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
श्यामः तक्रं पिबति।
कंसः क्रूरः आसीत्।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
सहसा मम