Substantiation Sanskrit Meaning
निर्णेतृत्वम्, सत्यापनम्
Definition
निपुणस्य भावः।
कार्यस्य इष्ट-फल-प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।
वादिप्रतिवादिनोः मतं तर्कञ्च श्रुत्वा तस्य योग्यतायाः विषये न्यायालयद्वारा स्वस्य निश्चितमतकथनम्।
योगेन तपसा वा प्राप्ता अलौकिकी शक्तिः।
योगसाधनस्य अलौकिकं फलम्।
Example
गणेशः सर्वकार्येषु यशं प्राप्नोति।
बहुभ्यः दिनेभ्यः प्रचाल्यमानस्य अभियोगस्य निर्णयः ह्यः जातः।
स्वामिना नैकाः सिद्धयः प्राप्ताः।
अणिमा महिमा गरिमा लघिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं च भवति अष्टसिद्धयः।
Endocarp in SanskritUnfree in SanskritDebitor in SanskritInsulation in SanskritCloset in SanskritDubitable in Sanskrit24-hour Interval in SanskritExplication in SanskritReformer in SanskritExcess in SanskritTrouble in SanskritAdoptive in SanskritAsphyxiate in SanskritRole Player in SanskritFraming in SanskritVigil in SanskritSign in SanskritSugar Cane in SanskritGenteelness in SanskritCitrus Decumana in Sanskrit