Substitute Sanskrit Meaning
प्रतिसमाधा, व्यावृत्
Definition
प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्तुं नियुक्तः पुरुषः।
यस्य दृष्टान्तेन तस्य जातेः वा आकृतेः वा स्वरूपावबोधो जायते
Example
रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
अस्मिन् सम्मेलने अधिकानां संस्थानां प्रतिनिधयः भागं गृह्णन्ति।
सर्पः सरीसृपाणां प्रदर्शकः
Exercise in SanskritLove in SanskritSplendour in SanskritRicinus Communis in SanskritDust Devil in SanskritContribution in SanskritNoesis in SanskritConversation in SanskritBalm in SanskritEpilepsy in SanskritCaravan in SanskritSwindle in SanskritInstability in SanskritUnswayed in SanskritKept Woman in SanskritLightning in SanskritScabies in SanskritCobweb in SanskritAlways in SanskritLordliness in Sanskrit