Substitution Sanskrit Meaning
प्रतिष्ठापन, प्रतिष्ठापना
Definition
स्थानात् दूरीभूतां दूरीकृतां वा वस्त्वादीनां तत् स्थाने पुनः स्थापनस्य क्रिया।
अष्टाङ्गयोगस्य एकम् अङ्गम्, यस्मिन् स्वस्वविषयेभ्यः इन्द्रियाणां निवर्तनं कृत्वा चित्तैकाग्र्यं क्रियते।
Example
यदा भगवतः अपहृता मूर्तिः प्राप्ता तदा तस्य प्रतिस्थापना कृता।
प्रत्याहारस्य अभावेन साधना कर्तुं न शक्यते।
Sextuplet in SanskritSmallness in SanskritSapless in SanskritSuccessor in SanskritExpiation in SanskritArtistic Creation in SanskritPromote in SanskritCommingle in SanskritHabitation in SanskritObstructive in SanskritPerformance in SanskritRascal in SanskritSpringtime in SanskritAffable in SanskritUncomely in SanskritRahu in SanskritPansa in SanskritDistant in SanskritShiny in SanskritCrawler in Sanskrit