Substructure Sanskrit Meaning
आधारः, आधिः, आलम्बनम्, वर्त्म
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
तद् अन्तर्निहितं मूलभूतं पूर्वानुमानं यद् कः अपि
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
कस्यापि आधारः ध्रुवः आवश्यकः।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
कदली फलभारेण वक्रीभवति तम् आधारं ददतु।
भवान् कस्मिन् आधारे मह्यम् इदं कथयति।
अस्य मूले किम् अस्ति इत्यस्य परिशोधनं कर्तव्यम्।
Bum in SanskritPenis in SanskritLecherousness in SanskritPale in SanskritFuror in SanskritAuthor in SanskritFine-looking in SanskritViolation in SanskritGraze in SanskritSelfish in SanskritHandiness in SanskritEye in SanskritWooing in SanskritBhang in SanskritDistracted in SanskritRun in SanskritPunk in SanskritPerfect in SanskritMailing-card in SanskritDew Worm in Sanskrit