Subtle Sanskrit Meaning
क्लिष्ट
Definition
दुःखेन गमनीयस्थानादि।
यद् ज्ञानात् परे अस्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यः स्थूलः नास्ति।
यः सुगमः नास्ति।
यः ग्रहीतुं सुलभः नास्ति।
फलज्योतिषानुसारेण अशुभः ग्रहः।
यः ज्ञातुं सुकरः नास्ति।
यद् लक्षितं नास्ति।
Example
ईश्वरः अज्ञेयः अस्ति।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अस्य प्रश्नस्य समाधानार्थे एषा क्लिष्टा प्रक्रिया वर्तते।
दुर्ग्राह्याणां वस्तूनाम् अनुधावनेन किं प्राप्यते।
शनिः राहुः केतुः इत्यादयः दुर्ग्रहाः सन्ति।
अस्य
Pumpkin Vine in SanskritRushing in SanskritWithdraw in SanskritBurred in SanskritHonor in SanskritWasteland in SanskritToad Frog in SanskritRex in SanskritFriction in SanskritStrong Drink in Sanskrit40th in SanskritPiper Nigrum in SanskritSufficiency in SanskritNonsensical in SanskritIll in SanskritUnseemly in SanskritPull in SanskritRun-down in SanskritPanic-struck in SanskritSmoking in Sanskrit