Successful Sanskrit Meaning
फलित, फलीभूत
Definition
यः धनेन सम्पन्नः।
यद् शेषरहितम्।
कस्यापि कृपया उपकारेण वा अनुगृहीतः।
येन कार्यम् उद्देशं वा सिद्धम्।
यः धनेन धान्येन कलया योग्यतादिभ्यः वा परिपूर्णा अस्ति।
ओदनादिभिः भक्ष्यमाणं पदार्थम्।
यस्य फलं परिणामं वा प्राप्तम्।
यः स्वस्य कार्यस्य सिध्यर्थेन प्रसन्नः सन्तुष्टः च अभवत्।
मनसः अवस्था यस्य
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
मम कार्यं समाप्तम् ।
भवता एतद् कार्यं दत्वा अहं कृतार्थः कृतः।
मोहनः अस्मिन् कार्ये सफलः जातः।
संस्कृतः इति एका समृद्धा भाषा अस्ति।
उत्सवेषु नैकानि प्रकारकाणि व्यञ्जनानि निर्मीयन्ते।
अन्ततो गत्वा पुष्पायाः परिश्रमाः फलिताः जाताः।
ईश्वरस्य
Joker in SanskritGuide in SanskritUntrusting in SanskritCognition in SanskritLibertine in SanskritEating in SanskritSizz in SanskritKolami in SanskritSexual Love in SanskritDrunk in SanskritTerra Firma in SanskritLooker in SanskritSouse in SanskritStony in SanskritChamaeleon in SanskritBeam in SanskritTiredness in SanskritSilver in SanskritMint in SanskritCoriander Plant in Sanskrit