Successive Sanskrit Meaning
आनन्तर्य, क्रमप्राप्त, क्रमागत
Definition
यद् क्रमेण वर्तते।
यः परम्परया आगतः।
यः निरन्तरं भवति।
क्रमेण प्राप्तः।
Example
विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
आनन्तर्यात् पराजयात् सेनायाः मनोबलं क्षीणम् अभवत्।
Imitate in SanskritTranquil in SanskritFloat in SanskritWatchword in SanskritSuccess in SanskritDenial in SanskritAdolescent in SanskritHygiene in SanskritDestiny in SanskritAne in SanskritNevertheless in SanskritPanicked in SanskritJohn Barleycorn in SanskritToil in SanskritMonth in SanskritCurtain in SanskritSobriety in SanskritRe-create in SanskritScorn in SanskritSurely in Sanskrit