Succinct Sanskrit Meaning
संक्षिप्त
Definition
यस्य सङ्कोचः जातः।
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
मात्राकारविस्तारादिदृशा तुलनया अल्पः।
सारांशपरूपेण कृतः सङ्ग्रहः ।
यस्य मात्रा अल्पा अस्ति ।
Example
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
सः सारांशसङ्ग्रहस्य याथार्थस्य अध्ययनं करोति ।
अल्पेन एव खननेन मौर्यकालीनानि नाणकानि, मृत्पात्राणि तथा अन्यानि वस्तूनि प्राप्तानि ।
Good-looking in SanskritFracture in SanskritFollowing in SanskritCrab in SanskritFatty Tissue in SanskritWeakling in SanskritUseful in SanskritFragrance in SanskritDeeply in SanskritSheep in SanskritFemale Horse in SanskritElated in SanskritSate in SanskritVerification in SanskritSpiritual in SanskritSectionalization in SanskritWaster in SanskritFatalistic in SanskritReal Estate in SanskritFinancial in Sanskrit