Suck Up Sanskrit Meaning
अवशुष्, आपा, चूष्, धे, निर्धे
Definition
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
कस्य अपि गुणस्य द्रव्यस्य वा प्रभावं दूरीकरणानुकूलः व्यापारः।
आकृष्य पानम्।
Example
वृक्षैः भूमीजलम् आपीयते।
रामः आम्रं चूषति।
आहितुण्डिकः बालकस्य शरीरात् सर्पविषम् अपानयत्।
चूषणस्य अनन्तरं रामू आम्रस्य बीजम् अक्षिपत्।
March in SanskritGood Will in SanskritRuby in SanskritAnkle in SanskritLachrymose in SanskritOpprobrium in SanskritDejected in SanskritPanthera Leo in SanskritBlackness in SanskritBoundless in SanskritSilver in SanskritHealth in SanskritBring Back in SanskritGenus Lotus in SanskritKite in SanskritMutually in SanskritIntoxicated in SanskritHold in SanskritSick in SanskritMercury in Sanskrit