Suddenly Sanskrit Meaning
अकस्मात्, अञ्जसा, आपाततः, मुहुः, सकृत्, सहसा
Definition
यः न जायते।
विना कमपि सङ्केतम्।
प्रयत्नैः विना।
भविष्यत्कालीनः।
तीव्रगत्या सह यथा स्यात् तथा।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
संयोगस्य कारणात्।
आगामिनि काले।
यः न आगतः।
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
किमपि कार्यं अप्रयत्नतः न भवति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
अद्य एका विस्मयकारिका घटना अघट
Indecorous in SanskritSecret in SanskritLeafy in SanskritAhead in SanskritAngulate in SanskritVisible Radiation in SanskritMaimed in SanskritFlying Field in SanskritCuriosity in SanskritTester in SanskritFloor in SanskritBeyond in SanskritLamentation in SanskritShake in SanskritHumblebee in SanskritHunter in SanskritOrder in SanskritEye in SanskritSense in SanskritEating in Sanskrit