Suffer Sanskrit Meaning
अपमानं सह्, क्लिश्, दुःखं अनुभू, दुःखं सह्, पीडां सह्, पीडाम् अनुभू
Definition
मानसिकदुःखस्य शारीरिकपीडायाः वा संवेदनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
सुखदुःखादिविकाराणाम् भुक्तिः।
कस्यापि कार्यस्य निष्पन्नानुकूलः व्यापारः।
सुखदुःखप्रतीत्यनुकूलः व्यापारः।
Example
विवाहादनन्तरं द्वित्राणि वर्षाणि यावत् गीता श्वशुरगृहे पीडाम् अन्वभवत्।
स्वकर्मस्य फलम् भुनक्ति
पुत्र्याः विवाहः सम्यग्रीत्या सम्पद्यते।
पुरुषः यथा कर्म तथैव फलं भुङ्क्ते।
Regard in SanskritPass Over in SanskritGrinning in SanskritSuicide in SanskritNecessity in SanskritArise in SanskritFin in SanskritDie Out in SanskritConduct in SanskritNote in SanskritOrthopaedist in SanskritNinety-fifth in SanskritV in SanskritSet in SanskritKindhearted in SanskritDarkness in SanskritCheater in SanskritScare in SanskritThinker in SanskritFishing Worm in Sanskrit