Sufficiency Sanskrit Meaning
पर्याप्तता
Definition
क्षमतापूर्णा अवस्था भावो वा।
अधिकस्य अवस्था भावो वा।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
पर्याप्तस्य अवस्था भावो वा।
कार्यनिष्पादनस्य सामर्थ्यम्।
Example
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
शरीरे शर्करायाः प्राचुर्यात् मधुमेहः उद्भवति।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
अन्नस्य पर्याप्ततया कदापि बुभूक्षितः न अस्मि।
तव योग्यता वर्तते किम्, अहं त्वत् बिभेमि।
Inspire in SanskritSolanum Melongena in SanskritForeword in SanskritDismantled in SanskritNotable in SanskritHelp in SanskritDiary in SanskritFuddle in SanskritFirst in SanskritIdolatry in SanskritServant in SanskritDependent in SanskritSweetheart in SanskritFill in SanskritPiffling in SanskritSomberness in SanskritTaro in SanskritDrill in SanskritRouse in SanskritSinning in Sanskrit