Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Suit Sanskrit Meaning

अक्षः, अभिमानम्, अभियोगः, प्रकरणम्, प्रणयः, याञ्चा, वादः, शुभ्

Definition

सः पदार्थः येन वस्तु रज्यते।
आस्वादनानुकूलः व्यापारः।
नम्रतापूर्वकं कथनम्।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
शोभनानुकूलः व्यापारः।

अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
कस्यापि वस्तुनः तद्गुणं यस्य ज्ञानं केवलं नेत्रा

Example

मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
मम निवेदनं चिन्तयतु।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
एष वेशः बहु शोभते।

नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
पञ्चदश पुस्तिकाः परीक्षयन्ते।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालक