Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Suitable Sanskrit Meaning

उचित, सम्यक्

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यद् नीतिसङ्गतम् अस्ति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यस्मिन् सुविधा अस्ति।
मूलेन सह व्याख्यया युक्तः।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
यथा अस्ति तथा। विना कपटं वा।
यः अयथार्थः नास्ति।
अत्यन्तं योग्यम्।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
अध्यापनसम्बन्धितं कार्यं मम कृते सुकरम्।
एतत् सटीकं रामायणम् अस्ति।
चरित्र-प्रमाणप