Suitable Sanskrit Meaning
उचित, सम्यक्
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यद् नीतिसङ्गतम् अस्ति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यस्मिन् सुविधा अस्ति।
मूलेन सह व्याख्यया युक्तः।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
यथा अस्ति तथा। विना कपटं वा।
यः अयथार्थः नास्ति।
अत्यन्तं योग्यम्।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
अध्यापनसम्बन्धितं कार्यं मम कृते सुकरम्।
एतत् सटीकं रामायणम् अस्ति।
चरित्र-प्रमाणप
Unvanquished in SanskritRepeat in SanskritValour in SanskritBurden in SanskritMistreatment in SanskritBadger in SanskritTRUE in SanskritBusy in SanskritWearing in SanskritActive in SanskritLife in SanskritComponent Part in SanskritConclusion in SanskritTransverse Flute in SanskritApprehend in SanskritBan in SanskritNevertheless in SanskritOldster in SanskritConcision in SanskritWell in Sanskrit