Suited Sanskrit Meaning
उचित, सम्यक्
Definition
कस्यापि मतेन दृष्ट्या वा।
यः अनुरूपः।
मूलेन सह व्याख्यया युक्तः।
अत्यन्तं योग्यम्।
Example
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
सज्जनानाम् उपदेशः हितकारी अस्ति।
एतत् सटीकं रामायणम् अस्ति।
रमणमहोदयेन प्रश्नस्य उचितं समाधानं दत्तम्।
अनुकूले प्रतिकुलेन अनुकूलस्य पदार्थस्य सिद्धिः प्रदर्श्यते।
Ganesha in SanskritFeigning in SanskritChore in SanskritGraduate in SanskritVisible Radiation in SanskritEquestrian in SanskritCream in SanskritSeldom in SanskritRed-hot in SanskritHorseback Rider in SanskritDivest in SanskritShiva in SanskritTimelessness in SanskritGanesha in SanskritMulberry in SanskritSupplying in SanskritWorkplace in SanskritOld Person in SanskritAtaraxic in SanskritSwollen-headed in Sanskrit