Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Suited Sanskrit Meaning

उचित, सम्यक्

Definition

कस्यापि मतेन दृष्ट्या वा।
यः अनुरूपः।
मूलेन सह व्याख्यया युक्तः।
अत्यन्तं योग्यम्।

Example

माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
सज्जनानाम् उपदेशः हितकारी अस्ति।
एतत् सटीकं रामायणम् अस्ति।
रमणमहोदयेन प्रश्नस्य उचितं समाधानं दत्तम्।

अनुकूले प्रतिकुलेन अनुकूलस्य पदार्थस्य सिद्धिः प्रदर्श्यते।