Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sulfur Sanskrit Meaning

अतिगन्धः, कीटघ्नः, कुष्ठारि, गन्धकः, गन्धपाषाणः, गन्धपाषाणः क्रूरगन्धः, गन्धमोदनः, गन्धमोदनम्, गन्धिकः, गन्धी, दिव्यगन्धः, धातुवैरी, पानारिः, पामाघ्नः, पूतिगन्धः, रसगन्धकः, वरः, शरभूमिजः, शुकपुच्छः, शुल्वारिः, सुगन्धः, स्वर्णरिः

Definition

रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा च आयुर्वेदे अस्य अतिवह्निकारित्वं विषकुष्ठकण्डूतिस्वजुत्वगदोषनाशित्वादयः गुणाः प्रोक्ताः।

Example

प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितः असितः।