Sulfurous Sanskrit Meaning
कटु
Definition
यः प्रियः नास्ति।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्यात् उन्नतः।
अन्येषां कृते पीडाजनकं वचनम्।
गन्धकस्य वर्णस्य इव सुपीतः वा।
उच्चै
Example
अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
तस्य कट्वी वाणी न कस्मैचन रोचते।
शीला गन्धकीयां शाटीं
Putting To Death in SanskritQuota in SanskritBrass in SanskritLink in SanskritMesmerized in SanskritStay in SanskritCultivable in SanskritNotwithstanding in SanskritStomachache in SanskritFaithful in SanskritPeerless in SanskritPlace in SanskritDistaste in SanskritRange in SanskritUndissolved in SanskritRain Gage in SanskritColoring Material in SanskritOpaque in SanskritSmoking in SanskritQuell in Sanskrit