Sulphurous Sanskrit Meaning
कटु
Definition
यः प्रियः नास्ति।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्यात् उन्नतः।
अन्येषां कृते पीडाजनकं वचनम्।
नरकसम्बन्धी।
गन्धकस्य वर्णस्य इव सुप
Example
अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
तस्य कट्वी वाणी न कस्मैचन रोचते।
अधुनापि ग्रामवासिनः
Engrossment in SanskritAwful in SanskritShe-goat in SanskritTruth in SanskritQuiver in SanskritReturn in SanskritOver Again in SanskritTheft in SanskritWatcher in SanskritUnperceivable in SanskritCompatibility in SanskritFor Sure in SanskritFicus Sycomorus in SanskritBatrachian in SanskritJurisprudence in SanskritAnorexia in SanskritValley in SanskritCognitive Process in SanskritHip in SanskritAwful in Sanskrit