Summary Sanskrit Meaning
संक्षिप्त
Definition
कस्यापि कथनादीनां मुख्यः आशयः।
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
मात्राकारविस्तारादिदृशा तुलनया अल्पः।
सारांशपरूपेण कृतः सङ्ग्रहः ।
यस्य मात्रा अल्पा अस्ति ।
Example
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
सः सारांशसङ्ग्रहस्य याथार्थस्य अध्ययनं करोति ।
अल्पेन एव खननेन मौर्यकालीनानि नाणकानि, मृत्पात्राणि तथा अन्यानि वस्तूनि प्राप्तानि ।
Little Brother in SanskritSteel in SanskritSolace in SanskritCow Chip in SanskritCock in SanskritNymph in SanskritOutcast in SanskritBackward in SanskritDahl in SanskritBatch in SanskritRat in SanskritComet in SanskritPrickly Pear in SanskritDefendant in SanskritFlim-flam in SanskritAccommodate in SanskritPuffy in SanskritVitriol in SanskritFast in SanskritRadiate in Sanskrit