Summon Sanskrit Meaning
अभिप्रेष्, अभिमन्त्रय, अभियुज्, आकारय, आनायय, आमन्त्रय, आवाहय, आह्वे, उपप्रेष्, उपमन्त्रय, उपाह्वे, निमन्त्रय, प्रचोदय, प्रज्ञा, प्रत्यादिश्, समाह्वे, ह्वे
Definition
शब्दपूर्वकः आवाहनानुकूलव्यापारः।
जनेषु विशिष्टेन नाम्ना ख्यातानुकूलः व्यापारः।
आमन्त्रणस्य क्रिया।
अस्माकं समीपे अथवा अत्र आगत्य अस्माकं कार्यं करोतु इति अन्यकर्मकः अनुरोधपूर्वकः कथनानुकूलः व्यापारः ।
Example
माता त्वाम् आह्वयत्।
जनाः गान्धीमहोदयं बापू इति नाम्ना व्यपदिशन्ति।
मम आवाहनस्य अनन्तरं सः प्रकोष्ठात् बहिः आगतः।
कर्मकरसङ्घः जनान् प्रतिरोधार्थम् आह्वयति ।
Officer in SanskritConsecutive in SanskritRajanya in SanskritSlight in SanskritWar Whoop in SanskritGain Ground in SanskritConsecrated in SanskritSpurn in SanskritCaptive in SanskritWasteland in SanskritFold in SanskritSloppiness in SanskritEmbellishment in SanskritBeguiler in SanskritHumble in SanskritGin in SanskritShoot A Line in SanskritMelia Azadirachta in SanskritSixty-fifth in SanskritWail in Sanskrit