Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sun Sanskrit Meaning

अरुणः, अर्कः, अंशहस्तः, आदित्यः, कर्मसाक्षी, कालकृतः, खगः, खद्योतः, खमणिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, गोपतिः, ग्रहराजः, चण्डां, चित्ररथः, जगत्चक्षुः, दिनमणिः, दिवाकरः, दिवामणिः, द्युमणिः, पतङ्गः, पूषा, प्रद्योतनः, प्रभाकरः, भानुः, भास्करः, मरीचि, मार्तण्ड, मित्रः, म्बरीशः, लोकबान्धवः, लोकलोचनः, विभाकरः, विवस्वान्, सप्तसप्तिः, सप्ताश्वः, सविता, सहस्रांशुः, सूर्यः, हरिदश्वः, हिरण्यगर्भः

Definition

पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
उष्मस्य भावः।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
विद्युत् तथ

Example

ग्रीष्मे आतपः वर्धते।
अस्मिन् देवालये नैकाः देवताः सन्ति।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
उष्णतया हस्तम् अदहत्।
शातर्तौ आतपं सुखकारकं भवति।
सः ज्वरेण पीडितः अस्ति।
बलिं वामनेन त्रिपदभूमिः याचिता।
वेदेषु वसवः अष्टसंख्याकाः इति उक्तम्।
वेदेषु सूर्यस्य पूजायाः वारंवारं