Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sunlight Sanskrit Meaning

आतपः, इद्धः, घर्मः, घृणः, घ्रंसः, झल्लिका, तपनद्युतिः, द्योत, पटोटजम्, सूर्यकान्तिः, सूर्यतेजः, सूर्यालोकः

Definition

धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।

Example

तेन मन्दिरे गन्धवर्तिका प्रज्वालिता।
शातर्तौ आतपं सुखकारकं भवति।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।