Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sunshine Sanskrit Meaning

अत्यन्तहर्षः, अत्यानन्दः, आतपः, आनन्दमोहः, आनन्दवेशः, आल्हादनेशः, इद्धः, उन्मदः, घर्मः, घृणः, घ्रंसः, झल्लिका, तपनद्युतिः, द्योत, पटोटजम्, परमसुखम्, परमहर्षः, परमानन्दम्, पुलकितत्वम्, प्रमदः, प्रसन्नता, प्रहर्षः, ब्रह्मसुखम्, ब्रह्मानन्दः, मादः, मोहावस्था, रोमहर्षः, सूर्यकान्तिः, सूर्यतेजः, सूर्यालोकः, हर्षसंमोहः, हर्षावेशः, हर्षोन्मत्तता, हर्षोन्मादः

Definition

प्रसन्नस्य भावः।
धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः

Example

तेन मन्दिरे गन्धवर्तिका प्रज्वालिता।
सः आनन्देन जीवनं यापयति।
शातर्तौ आतपं सुखकारकं भवति।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।