Supererogatory Sanskrit Meaning
अपरः, अपरञ्च, अपरम्, अपरे, अपिच
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
अधिकस्य अवस्था भावो वा।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परिपालनं सर्वथैव अशक्यम् अस्ति।
धान्ये आधिक्ये जाते तस्य विदेशविक्रयणं कर्तव्यम्।
Drill in SanskritHandsome in SanskritCartoon in SanskritDickeybird in SanskritBeam in SanskritGrueling in SanskritBug in SanskritPartitioning in SanskritGround Tackle in SanskritHearing in SanskritTortured in SanskritMythic in SanskritObstetrical Delivery in SanskritPalma Christi in SanskritBlack Pepper in SanskritGreen in SanskritDugout in SanskritServant in SanskritIrritation in SanskritSick in Sanskrit