Superficial Sanskrit Meaning
अल्पज्ञ
Definition
विचाररहितः।
यद् गहनं नास्ति।
यः अल्पं जानाति।
न्यूनया धारणया युक्तः।
यः सर्वं न जानाति।
Example
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
ग्रीष्मे गाधानि सरांसि शुष्यन्ति।
अल्पज्ञः मनुष्यः पण्डितमूर्खयोः मध्यः भवति।
अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।
Knowingness in SanskritSurgical Procedure in SanskritFrailty in SanskritExtended in SanskritAquarius The Water Bearer in SanskritFisherman in SanskritNorth Atlantic Treaty Organization in SanskritJuicy in SanskritButter in SanskritCamphor in SanskritAche in SanskritHypotenuse in SanskritMagnanimous in SanskritJob in SanskritArtificer in SanskritPercentage in SanskritUprise in SanskritComplete in SanskritBlood Corpuscle in SanskritRay Of Light in Sanskrit