Superfluous Sanskrit Meaning
अपरः, अपरञ्च, अपरम्, अपरे, अपिच
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
अधिकस्य अवस्था भावो वा।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परिपालनं सर्वथैव अशक्यम् अस्ति।
धान्ये आधिक्ये जाते तस्य विदेशविक्रयणं कर्तव्यम्।
Unbiased in SanskritEffected in SanskritBalance in SanskritResidence Hall in SanskritRex in SanskritRotate in SanskritEvil in SanskritLettered in SanskritMythic in SanskritAghan in SanskritQuestionable in SanskritDismiss in SanskritKudos in SanskritHurt in SanskritWork-shy in SanskritIgnorant in SanskritPiranha in SanskritQuilt in SanskritBag in SanskritUtter in Sanskrit