Superhuman Sanskrit Meaning
अमानवीय, अमानुष, अमानुषिक, अमानुषीय, अलौकिक
Definition
परलोकसम्बन्धी।
यः बिभेति।
अकस्माद् उद्भवम्।
निर्गताः जनाः यस्मात्।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
यः विशेषलक्षणैः युक्तः।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
देवतासम्बन्धि।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
असुर
Example
सज्जनः पारलौकिकाः वार्ताः कथयति।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
सन्ताः निर्जने स्थाने वसन्ति।
अस्मिन् देवालये नैकाः देवताः सन्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
हिम्दुधर्मग्रन्थेषु वर्णितं
Virility in SanskritPainful in SanskritPanthera Pardus in SanskritImmersion in SanskritBreak in SanskritHead Covering in SanskritCitation in SanskritFine-looking in SanskritCrime in SanskritCocoanut in SanskritAbandonment in SanskritCastor Bean Plant in SanskritLasting in SanskritLight-green in SanskritVolcano in SanskritHouse Fly in SanskritFriendly Relationship in SanskritMercury in SanskritDouble-dyed in SanskritShoot A Line in Sanskrit