Supernumerary Sanskrit Meaning
अपरः, अपरञ्च, अपरम्, अपरे, अपिच
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
अधिकस्य अवस्था भावो वा।
यद् आवश्यकं नास्ति।
आधिक्येन।
अत्यन्तम् अधिकम्।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अनावश्यकं कार्यं मा कुरु।
नैके भारतीयाः जनाः मन्यन्ते यद् आडवानीमहोदयेन जिनामहोदयं धर्मनिरपेक्षम् निर्णीय प्रमदितम्।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक्
Sulkiness in SanskritLeafless in SanskritGrasp in SanskritSex Organ in SanskritCare in SanskritDraw in SanskritStrong in SanskritJubilant in SanskritDisturbed in SanskritBurden in SanskritFivesome in SanskritPoison Ivy in SanskritRelief in SanskritPenchant in SanskritBrainsick in SanskritNonsensical in SanskritDemolition in SanskritVirgo in SanskritBoundary in SanskritRoyal House in Sanskrit