Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Supine Sanskrit Meaning

उत्तान, ऊर्ध्वमुख

Definition

यत् सुखेन कर्तुं शक्यते।
पृष्ठेन शयानः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
अवधानहीनः।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
यः वक्रः नास्ति।
अपक्वा भोजनसामग्री या कमपि भोजननिर्मातुं यच्छति।
विरामेन विना।

शिष्टतया युक्तम्।
यः व्यङ्ग्यः अथवा वक्रः नास्ति।
वक्रोक्तिरहितं वचनम् ।
यस्य द

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
भुक्त्वा उत्तानेन न शयितव्यम्।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
मार्गे चलन् अग्रे द्रष्टव्यम्।
एषा पद्धतिः अजिह्मा अस्ति।
महात्मना भुक्तिं गृहीत्वा स्वस्य भोजनं