Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Supple Sanskrit Meaning

नम्र

Definition

अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
यस्य मूल्यम् न्यूनं जातम्।
यस्य अङ्गं मृदु अस्ति।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यः दृढं नास्ति।
नन्तुम् अर्हः।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
यस्मिन् कठोरता नास

Example

एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
दुर्बले पुरुषे अत्याचारः न करणीयः।
तस्याः हस्तौ अतीव मृदू स्तः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
माता पिता तथा च गुरुः वन्दनीयः अस्ति।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी