Supplicant Sanskrit Meaning
अपेक्षकः, प्रतीक्षकः, प्रत्याशी, प्रार्थकः, याचिता
Definition
यः प्रार्थयते।
यः पूजयति।
यः उपासति
यः आवेदयति प्रार्थयति वा।
Example
अद्य अभ्यर्थिनः कर्मकराणां प्रार्थनापत्रान् विचारयन्ते।
भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।
उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना
सर्वेषां प्रार्थकानां प्रार्थनापत्राणि न स्वीकरणीयानि।
Provision in SanskritIndependent in SanskritStart in SanskritTalk Of The Town in SanskritManifesto in SanskritOver And Over Again in SanskritGun in SanskritLight Beam in SanskritUnaware in SanskritDegraded in SanskritDishonesty in SanskritGautama in SanskritAvenge in SanskritWasting in SanskritGood Fortune in Sanskrit3 in SanskritKnap in SanskritBrinjal in SanskritCombust in SanskritInclination in Sanskrit