Supplication Sanskrit Meaning
अभिवन्दना, प्रार्थना, वन्दनम्, वन्दना, स्तवः, स्तुतिः, स्तोत्र
Definition
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
कस्यचित् लाभार्थं कृता याचना।
तद् अभिशंसनात्मकं काव्यं यद् अभ्यर्चनासमये पठ्यते।
Example
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
Stealer in SanskritRaptus in SanskritEsteem in SanskritContribution in SanskritMenses in SanskritEternity in SanskritRooster in SanskritDrunkenness in SanskritMan in SanskritRetrograde in SanskritHex in SanskritAmbitious in SanskritJaw in SanskritBasil in SanskritMortgage in SanskritUnripened in SanskritPlace in SanskritDay By Day in SanskritSkid in SanskritCocotte in Sanskrit