Supply Sanskrit Meaning
आपूर्तिः, उपकरणजातम्, उपस्करः, प्रदायः, संचयः, सञ्चयः सङ्ग्रहः, सम्भारः, साहित्यम् संविधा
Definition
सम्पन्नस्य भावः।
कस्यापि वस्त्वादेः शून्यत्वस्य परिपूरणार्थं तस्य प्रेषणस्य वा दानस्य वा क्रिया।
Example
भवता विना अस्य कार्यस्य पूर्तिः असम्भवा एव।
अस्मिन् नगरे वैद्युतशक्तेः प्रदायः अल्पीभूतः।
Unearthly in SanskritEvildoer in SanskritWeariness in SanskritDistribution in SanskritEsteem in SanskritPrayer in Sanskrit27 in SanskritAsin in SanskritSecretary in SanskritHalf Brother in SanskritExcite in SanskritTrigonella Foenumgraecum in SanskritWary in SanskritWeak in SanskritFrequently in SanskritJaw in SanskritRoar in SanskritTraitorous in SanskritLeopard in SanskritSplendor in Sanskrit