Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Support Sanskrit Meaning

अपमानं सह्, अभिग्रह्, अभिसंरभ्, अवलम्ब्, आदा, आधा, आधृ, आलम्ब्, आश्रयः, उपगानम्

Definition

कार्यादीनां कृते दत्ता स्वीकृतिः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
जीवननिर्वाहस्य आधारः।
सह गमनस्य क्रिया।
तद् काष्ठ

Example

अस्य प्रस्तावार्थे अनुमोदनं कुर्मः।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
कस्यापि आधारः ध्रुवः आवश्यकः।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
दुर्जनस्य सङग