Supporting Sanskrit Meaning
भारवाहक
Definition
यः कार्यादिषु साहाय्यं करोति।
कस्यापि क्षेत्रस्य प्रमुखः।
यः अधिकः बलवान् अस्ति।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
यः भारं वहति।
औषधोपयोगी वृक्षविशेषः।
कस्मिंश्चित् विशेषे क्षेत्रे प्रवीणः तथा च प्रतिकूलायां परिस्थित्यां यः सङ्घर्षं करोति तथा च नित्यपराक्रमं कृत्वा उत्कर्षं साधयति सः ।
Example
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
रामः मम सहाय्यकः अस्ति।
रासभः भारवाहकः पशुः अस्ति।
धातुपुष्पिका उन्नता सुन्दरा च भवति।
धुरन्धरस्य वर्णनं पुराणेषु अस्ति।
अमिताभ बच्चन म
Route in SanskritFeed in SanskritPiles in SanskritMercury in SanskritChemistry Lab in SanskritCock in SanskritTransparency in SanskritClearness in SanskritGreenish in SanskritDiarrhea in SanskritAnnually in SanskritAuthoritative in SanskritSimulate in SanskritUnhappily in SanskritG in SanskritPeace in SanskritContrive in SanskritDefamation in SanskritExtrusion in SanskritShy in Sanskrit