Suppress Sanskrit Meaning
अवरुध्, निग्रह्, नियम्, निरुध्, निवर्तय, प्रशमय, शमय, संयम्, संरुध्
Definition
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
उपरितः भारयोजनेन तदधः वस्तुविशेषस्य संव्लीनानुकूलः व्यापारः।
कस्यचन विषयस्य बलात् अधिकारम् उपयुज्य वा अन्येषां ज्ञानविषयाभवनानुकूलः व्यापारः।
भूमिं खनित्वा कृते गर्ते मृदा आच्छादनानुकूलः व्यापारः।
सङ्घटनानुकूलः व्यापारः
Example
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
आमिक्षायाः पिण्डं कर्तुं तां वस्त्रेण आच्छादयित्वा उपलस्य अधः आपीडयति।
वधस्य प्रकरणं न्यायालये उपस्थितेः प्रागेव अदम्यत।
चौराः आहृतं धनं मन्दिरस्य पृष्ठाङ्गणे भूमौ न्यदधत।
इन्द्रियाणां चञ्चलतायाः उपशमनम् आवश्यकम्।
Mammilla in SanskritGrieve in SanskritTendency in SanskritCompleteness in SanskritYell in SanskritArrant in Sanskrit14 in SanskritFarmer in SanskritUnaware in SanskritBellow in SanskritLibertine in SanskritEnlightenment in SanskritRearwards in SanskritMedium-size in SanskritSplendour in SanskritNutritive in SanskritOral Fissure in SanskritBlockage in SanskritRascal in SanskritTestament in Sanskrit