Supra Sanskrit Meaning
उपरि
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
उच्चतरे स्थाने।
आश्रयरूपेण।
ऊर्ध्वनिर्दिष्टः।
धातुना अभिगट्टेन वा निर्मितं किञ्चन
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः
Intensity in SanskritLower Status in SanskritInvitation in SanskritCarry in SanskritTreatment in SanskritPistil in SanskritDiminish in SanskritThrone in SanskritDegraded in SanskritVedic Literature in SanskritClothed in SanskritEconomise in SanskritMan in SanskritPalas in SanskritPutting To Death in SanskritDebile in SanskritKicking in SanskritMarkweed in SanskritStealer in SanskritMica in Sanskrit