Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sura Sanskrit Meaning

इन्द्रवस्तिः, जङ्घापिण्डी, पिचण्डिका, पिच्छा, पिण्डः, पिण्डम्, पिण्डिका

Definition

मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
समुद्रमन्थने प्राप्ता मदिरा।

Example

सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।