Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Surd Sanskrit Meaning

अघोष

Definition

भवनादिनिर्माणकार्येषु लेपनार्थे उपयुज्यमानम् उपकरणम्।
यस्मिन् शब्दः ध्वनिः वा नास्ति।
यस्य उच्चारणसमये स्वरतन्त्र्यः न परिस्पन्दन्ति।

Example

कारागीरः कर्ण्या भित्तिम् लिम्पति।
यदा सः निःशब्दं वनं अक्रामत् तदा मनसि भीतिः आसीत्।
हिन्दीभाषायां चतुर्दश वर्णाः अघोषाः सन्ति।