Sure As Shooting Sanskrit Meaning
अञ्जसा, अद्धा, अवश्यमेव, अवश्यम्, अवश्यम् एव, इत्था, खलु, नियतम्, निश्चितम्, मङ्क्षु, सुनिश्चितम्
Definition
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
निश्चयेन भवितव्यम्।
Example
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः कथम् आयत्तं करणीयम्।
अद्य एतद् कर्म अवश्यं करणीयम्।
Disdain in SanskritBhutanese in SanskritAmbitious in SanskritAt Once in SanskritMoonbeam in SanskritSesbania Grandiflora in SanskritDeliberateness in SanskritCorruption in SanskritVelar Consonant in SanskritUndulate in SanskritAcquire in SanskritYachting in SanskritAnywhere in SanskritTin in SanskritCloudy in SanskritCat in SanskritSham in SanskritHarshness in SanskritHr in SanskritMulti-colour in Sanskrit