Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Surely Sanskrit Meaning

अञ्जसा, अद्धा, अवश्यमेव, अवश्यम्, अवश्यम् एव, इत्था, खलु, नियतम्, निश्चितम्, मङ्क्षु, सुनिश्चितम्

Definition

तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
लेखनद्रव्यम् तत् चित्रं द्रव्यं येन वस्त्रे कार्पासे वा लेखनं कर्तुं शक्यते।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
यथा अस्ति तथा। विना कपटं वा।
निश्चयेन भवितव्यम्।

Example

सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
मम लेखन्यां रक्तवर्णीया मसिः अस्ति।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर