Surety Sanskrit Meaning
प्रत्याभूतिदः, प्रमाणदः, बन्धकः
Definition
ऋणादानसमये क्षतिपूर्त्यर्थम् न्यसितः मूल्यवान् वस्त्वादयः
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
कस्यापि कार्यस्य अथवा कस्यापि व्यक्तेः कृते अनुयोगाधीनेन एतद्विषये अहं प्रतिवाक्यं दातुम् अर्हः इति स्वीकृत्य प्रातिभाव्यत्वेन प्रदत्तम् लिखितम् अथवा शाब
Example
सुवर्णकारः न्यासम् गृहीत्वा ऋणम् यच्छति
तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।
दण्डाधिकारिणा प्रत्याभूतेः राशिः एकसहस्ररूप्यकाणि इति निर्धारितः।
प्रमाणदस्य अभावात् सः न निष्कासितः
ईश्वरस्य अस्तित्वस्य धारणा कठिना।
आरक्षकैः आततायिभ्यः बन्धकयोः रक्षा
Vitriol in SanskritXxx in SanskritBony in SanskritInwards in SanskritBalarama in SanskritHard Liquor in SanskritBanking Company in SanskritLeery in SanskritHazy in SanskritThankful in SanskritTyrannous in SanskritAquarius The Water Bearer in SanskritWell-grounded in SanskritAdministrator in SanskritFog in SanskritRetainer in SanskritRain Gage in SanskritNetlike in SanskritSugarcane in SanskritStack in Sanskrit