Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Surface Sanskrit Meaning

धरातलः, पृथिवीतलम्, भू, भूमिः

Definition

धरायाः पृष्ठभागः।
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
प्रकटनानुकूलः व्यापारः।
कस्यापि वस्तुनः विस्तारः।

जलस्य प्रस्तरे मज्जनाभावे प्लवनानुकूलः व्यापारः।
वस्तुनः वस्तुनि आस्तरणानुकूलव्यापारः।
कस्मिन् अपि स्थाने वस्त्वादिन्यसन

Example

धरातलः जलस्थलयोः विभक्तः।
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
नटः मञ्चे आविर्भवति।
ग्रीष्मे कुल्यस्थ-जलस्य प्रस्तारः निम्नः भवति।

तडागे एकः शवः प्लवते।
पोलिकायां घृतम् अनुलिप्यते।
भृत्यः या