Surgery Sanskrit Meaning
शल्यचिकित्साकक्षः, शल्यचिकित्साशास्त्रम्, शल्यशास्त्रम्, शस्त्रकर्म, शस्त्रकृत्यम्, शस्त्रक्रिया, शस्त्रोपचारः, शस्त्रोपायः
Definition
शस्त्रेण रोगनिर्मूलनार्थं शरीरछेदनक्रिया।
यजुर्वेदस्य उपवेदः यस्मिन् धनुर्विद्यायाः विवेचनम् अस्ति।
वैद्यकशास्त्रस्य सा शाखा यत्र शल्यविधिना रोगोपचाराः क्रियन्ते।
पुराणेषु वर्णितः एकः राजा यः माद्र्याः भ्राता आसीत्।
शस्त्रविषयकं ज्ञानम् ।
Example
शस्त्रक्रियया एव अस्य रोगस्य उपायः।
द्रोणाचार्यः परशुरामादयः च धनुर्वेदस्य ज्ञातारः आसन्।
माधवः शल्यचिकित्साशास्त्रस्य अध्ययनं करोति।
शल्यः नकुलसहदेवयोः मातुलः आसीत्।
शल्ये सप्तत्रिंशदधिकैकशतवर्णाः सन्ति।
राजकुमारी शस्त्रविद्यायां प्रवीणा आसीत् ।
Brinjal in SanskritDivision in SanskritA Lot in SanskritReligious in SanskritObstinance in SanskritMeld in SanskritBosom in SanskritArm in SanskritPull A Fast One On in SanskritPhone in SanskritPartitioning in SanskritMeekly in SanskritBuild in SanskritBristled in SanskritSlothful in SanskritSuccessfulness in SanskritQuake in SanskritBodied in SanskritShare in SanskritCoach in Sanskrit