Surplus Sanskrit Meaning
अतिरेकः, अतिशयः, अतीरेकः, अधिकता, अपरः, अपरञ्च, अपरम्, अपरे, अपिच, आतिशय्यम्, आधिक्यम्
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
अधिकस्य अवस्था भावो वा।
वर्धनस्य क्रिया।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परिपालनं सर्वथैव अशक्यम् अस्ति।
धान्ये आधिक्ये जाते तस्य विदेशविक्रयणं कर्तव्यम्।
Adorn in SanskritDiehard in SanskritEggplant in SanskritExpiry in SanskritSickle in SanskritCpu Board in SanskritShoes in SanskritSun in SanskritMamilla in SanskritConvey in SanskritHearsay in SanskritBottom in SanskritApt in SanskritFold in SanskritMusca Domestica in SanskritLanguish in SanskritSolar System in SanskritRefugee in SanskritVocalizing in SanskritBrush Aside in Sanskrit