Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Surprise Sanskrit Meaning

कुह्, विस्मि, स्मि

Definition

मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।
आश्चर्यजन्यवस्तु।
साहित्यशास्त्रे नवरसाणां नवसु स्थायीभावेषु एकः।

Example

माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
उपक्रीडायां क्रीडापटूनां कौशल्यं दृष्ट्वा बालकाः विस्मयन्ते।
तेजोमहालयः सप्तसु अद्भुतेषु एकः""।
आश्चर्यम् अद्भुतरसस्य स्थायीभावः अस्ति।