Surrender Sanskrit Meaning
आत्मसमर्पणम्, विनियोजय
Definition
भक्तिप्रकारः सर्वस्वम् आराध्यम् ईश्वरं समर्प्य कृता भक्तिः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
आत्मानम् अन्यस्य अधीने स्थापनम्।
युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।
उपभोगात् विरमानुकूलः व्यापारः।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व्यापारः।
Example
केचन भक्तजनाः आत्मसमर्पणेन ईश्वरं भजन्ते।
आतङ्कवादीभिः आरक्षकं पुरतः आत्मसमर्पणं कृतम्।
राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।
मोहनः मासद्वयात् पूर्वमेव मद्यम् अत्यजत्।
Wiggler in Sanskrit75th in SanskritStar in SanskritPatient in SanskritOpenness in SanskritNudity in SanskritDireful in SanskritRapid in SanskritNarration in SanskritSaw Logs in SanskritScam in SanskritFeebleness in SanskritRascal in SanskritBlend in SanskritGain in SanskritOriginality in SanskritSequential in SanskritCachexy in SanskritTime To Come in SanskritVisible in Sanskrit