Surrogate Sanskrit Meaning
पालकः, पालनकर्ता, पोषकः
Definition
यः रक्षति।
यस्य कारणात् यस्य सेवनेन वा वृद्धिः जायते।
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्तुं नियुक्तः पुरुषः।
यस्य दृष्टान्तेन तस्य जातेः वा आकृतेः वा स्वरूपावबोधो जायते
यः पालयति।
यः पालयति पोषयति च।
यः अन्नं ददाति।
Example
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
महेशः प्रातः तथा च सायङ्काले बलस्य वर्धकम् अत्ति।
अस्मिन् सम्मेलने अधिकानां संस्थानां प्रतिनिधयः भागं गृह्णन्ति।
सर्पः सरीसृपाणां प्रदर्शकः
नन्दः यशोदा च कृष्णस्य पालकौ आस्ताम्।
मात्रा द्विजायाः शाकं निर्म
Pluto in SanskritBroadside in SanskritInhuman Treatment in SanskritCaution in SanskritMinus in SanskritDenominator in SanskritSou'-east in SanskritDirectly in SanskritLog Z's in SanskritTransmitting in SanskritThought in SanskritLicorice Root in SanskritTerrible in SanskritSedge in SanskritFull Moon in SanskritLocate in SanskritEarful in SanskritHeartbeat in SanskritAddress in SanskritTrinity in Sanskrit