Surround Sanskrit Meaning
अभिपरिहृ, परिभ्रम्
Definition
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
सर्वासु दिक्षु।
आयतेः अन्तः।
नद्याः जलाशयस्य वा समीपस्थानम्।
वस्त्रस्य सः अन्तीमः भागः यस्मिन् वस्त्रं शोभयितुं विविधानां प्रकाराणां वस्तूनि वर्तन्ते ।
Example
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
शिकागोसम्मेलनात् पश्चात् स्वामीविवेकानन्दः चतुर्दिगन्तेषु विख्यातः अभवत्।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
सः नद्याः तीरे नौकां प्रतीक्षते।
तस्याः पोशाखस्य वस्त्रदशायां सुन्दरः तन्तु
Short-tempered in SanskritYesterday in SanskritAforesaid in SanskritFriendship in SanskritSherbet in SanskritRapidity in SanskritFracture in SanskritUnembellished in SanskritCurcuma Domestica in SanskritBlarney in SanskritNatty in SanskritAiling in SanskritElucidation in SanskritTransitoriness in SanskritMeaningless in SanskritVolunteer in SanskritVacate in SanskritBody-build in SanskritOldster in SanskritHard Liquor in Sanskrit